Original

द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः ।मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः ॥ ७ ॥

Segmented

द्विजातेः कस्यचित् तात तुल्य-वर्णः सुतः प्रभुः मतङ्गो नाम नाम्ना अभूत् सर्वैः समुदितो गुणैः

Analysis

Word Lemma Parse
द्विजातेः द्विजाति pos=n,g=m,c=6,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
तुल्य तुल्य pos=a,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
मतङ्गो मतंग pos=n,g=m,c=1,n=s
नाम नाम pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
सर्वैः सर्व pos=n,g=m,c=3,n=p
समुदितो समुदि pos=va,g=m,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p