Original

भीष्म उवाच ।ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः ।परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ॥ ४ ॥

Segmented

भीष्म उवाच ब्राह्मण्यम् तात दुष्प्रापम् वर्णैः क्षत्र-आदिभिः त्रिभिः परम् हि सर्व-भूतानाम् स्थानम् एतद् युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=1,n=s
वर्णैः वर्ण pos=n,g=m,c=3,n=p
क्षत्र क्षत्र pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
परम् पर pos=n,g=n,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
स्थानम् स्थान pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s