Original

देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् ।चण्डालयोनौ जातेन न तत्प्राप्यं कथंचन ॥ २८ ॥

Segmented

देवता-असुर-मर्त्येषु यत् पवित्रम् परम् स्मृतम् चण्डाल-योन्याम् जातेन न तत् प्राप्यम् कथंचन

Analysis

Word Lemma Parse
देवता देवता pos=n,comp=y
असुर असुर pos=n,comp=y
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
यत् यद् pos=n,g=n,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
चण्डाल चण्डाल pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
जातेन जन् pos=va,g=m,c=3,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=1,n=s
प्राप्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
कथंचन कथंचन pos=i