Original

एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः ।ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ॥ २६ ॥

Segmented

एतत् श्रुत्वा तु वचनम् तम् उवाच पुरंदरः ब्राह्मण्यम् प्रार्थयमाणः त्वम् अ प्राप् अकृतात्मभिः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
प्रार्थयमाणः प्रार्थय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
प्राप् प्राप् pos=va,g=n,c=2,n=s,f=krtya
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p