Original

मतङ्ग उवाच ।ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः ।गच्छेयं तदवाप्येह वर एष वृतो मया ॥ २५ ॥

Segmented

मतङ्ग उवाच ब्राह्मण्यम् कामयानो ऽहम् इदम् आरब्धः तपः गच्छेयम् तद् अवाप्य इह वर एष वृतो मया

Analysis

Word Lemma Parse
मतङ्ग मतंग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
कामयानो कामय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आरब्धः आरभ् pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
इह इह pos=i
वर वर pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s