Original

वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि ।यच्चाप्यवाप्यमन्यत्ते सर्वं प्रब्रूहि माचिरम् ॥ २४ ॥

Segmented

वरम् ददानि ते हन्त वृणीष्व त्वम् यद् इच्छसि यत् च अपि अवाप्तव्यम् अन्यत् ते सर्वम् प्रब्रूहि माचिरम्

Analysis

Word Lemma Parse
वरम् वर pos=n,g=m,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
हन्त हन्त pos=i
वृणीष्व वृ pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अवाप्तव्यम् अवाप् pos=va,g=n,c=1,n=s,f=krtya
अन्यत् अन्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
माचिरम् माचिरम् pos=i