Original

तं तथा तपसा युक्तमुवाच हरिवाहनः ।मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥ २३ ॥

Segmented

तम् तथा तपसा युक्तम् उवाच हरिवाहनः मतङ्ग तप्यसे किम् त्वम् भोगान् उत्सृज्य मानुषान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
हरिवाहनः हरिवाहन pos=n,g=m,c=1,n=s
मतङ्ग मतंग pos=n,g=m,c=8,n=s
तप्यसे तप् pos=v,p=2,n=s,l=lat
किम् किम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भोगान् भोग pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
मानुषान् मानुष pos=a,g=m,c=2,n=p