Original

एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः ।ततो गत्वा महारण्यमतप्यत महत्तपः ॥ २१ ॥

Segmented

एवम् उक्त्वा स पितरम् प्रतस्थे कृत-निश्चयः ततो गत्वा महा-अरण्यम् अतप्यत महत् तपः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s
ततो ततस् pos=i
गत्वा गम् pos=vi
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
अतप्यत तप् pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s