Original

ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम् ।अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ॥ २० ॥

Segmented

ब्राह्मण्याम् वृषलात् जातम् पितः वेदयति इह माम् अमानुषी गर्दभी इयम् तस्मात् तप्स्ये तपो महत्

Analysis

Word Lemma Parse
ब्राह्मण्याम् ब्राह्मणी pos=n,g=f,c=7,n=s
वृषलात् वृषल pos=n,g=m,c=5,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
पितः पितृ pos=n,g=,c=8,n=s
वेदयति वेदय् pos=v,p=3,n=s,l=lat
इह इह pos=i
माम् मद् pos=n,g=,c=2,n=s
अमानुषी अमानुष pos=a,g=f,c=1,n=s
गर्दभी गर्दभी pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तस्मात् तस्मात् pos=i
तप्स्ये तप् pos=v,p=1,n=s,l=lrt
तपो तपस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s