Original

मतङ्ग उवाच ।अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत् ।कुशलं तु कुतस्तस्य यस्येयं जननी पितः ॥ १९ ॥

Segmented

मतङ्ग उवाच अयोनिः अग्र्य-योनिः वा यः स्यात् स कुशली भवेत् कुशलम् तु कुतस् तस्य यस्य इयम् जननी पितः

Analysis

Word Lemma Parse
मतङ्ग मतंग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयोनिः अयोनि pos=a,g=m,c=1,n=s
अग्र्य अग्र्य pos=a,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
वा वा pos=i
यः यद् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कुशलम् कुशल pos=n,g=n,c=1,n=s
तु तु pos=i
कुतस् कुतस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
जननी जननी pos=n,g=f,c=1,n=s
पितः पितृ pos=n,g=,c=8,n=s