Original

एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रति ।तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥ १७ ॥

Segmented

एवम् उक्तो मतंगः तु प्रत्युपायाद् गृहम् प्रति तम् आगतम् अभिप्रेक्ष्य पिता वाक्यम् अथ अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मतंगः मतंग pos=n,g=m,c=1,n=s
तु तु pos=i
प्रत्युपायाद् प्रत्युपया pos=v,p=3,n=s,l=lan
गृहम् गृह pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
पिता पितृ pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan