Original

गर्दभ्युवाच ।ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह ।जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् ॥ १६ ॥

Segmented

गर्दभी उवाच ब्राह्मण्याम् वृषलेन त्वम् मत्तायाम् नापितेन ह जातः त्वम् असि चण्डालो ब्राह्मण्यम् तेन ते ऽनशत्

Analysis

Word Lemma Parse
गर्दभी गर्दभी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मण्याम् ब्राह्मणी pos=n,g=f,c=7,n=s
वृषलेन वृषल pos=n,g=m,c=3,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
मत्तायाम् मद् pos=va,g=f,c=7,n=s,f=part
नापितेन नापित pos=n,g=m,c=3,n=s
pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
चण्डालो चण्डाल pos=n,g=m,c=1,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
तेन तेन pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनशत् नश् pos=v,p=3,n=s,l=lan