Original

केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत् ।तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ॥ १५ ॥

Segmented

केन जातो ऽस्मि चण्डालो ब्राह्मण्यम् येन मे ऽनशत् तत्त्वेन एतत् महा-प्राज्ञे ब्रूहि सर्वम् अशेषतः

Analysis

Word Lemma Parse
केन केन pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
चण्डालो चण्डाल pos=n,g=m,c=1,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
येन येन pos=i
मे मद् pos=n,g=,c=6,n=s
ऽनशत् नश् pos=v,p=3,n=s,l=lan
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञे प्राज्ञ pos=a,g=f,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषतः अशेषतस् pos=i