Original

एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः ।अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥ १३ ॥

Segmented

एतत् श्रुत्वा मतंगः तु दारुणम् रासभी-वचः अवतीर्य रथात् तूर्णम् रासभीम् प्रत्यभाषत

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मतंगः मतंग pos=n,g=m,c=1,n=s
तु तु pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s
रासभी रासभी pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
अवतीर्य अवतृ pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
रासभीम् रासभी pos=n,g=f,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan