Original

अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् ।स्वयोनिं मानयत्येष भावो भावं निगच्छति ॥ १२ ॥

Segmented

अयम् तु पाप-प्रकृतिः बाले न कुरुते दयाम् स्व-योनिम् मानयति एष भावो भावम् निगच्छति

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
पाप पाप pos=a,comp=y
प्रकृतिः प्रकृति pos=n,g=m,c=1,n=s
बाले बाल pos=n,g=m,c=7,n=s
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
दयाम् दया pos=n,g=f,c=2,n=s
स्व स्व pos=a,comp=y
योनिम् योनि pos=n,g=f,c=2,n=s
मानयति मानय् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
भावो भाव pos=n,g=m,c=1,n=s
भावम् भाव pos=n,g=m,c=2,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat