Original

ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते ।आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ॥ ११ ॥

Segmented

ब्राह्मणे दारुणम् न अस्ति मैत्रो ब्राह्मण उच्यते आचार्यः सर्व-भूतानाम् शास्ता किम् प्रहरिष्यति

Analysis

Word Lemma Parse
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
दारुणम् दारुण pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मैत्रो मैत्र pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
आचार्यः आचार्य pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
शास्ता शास्तृ pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
प्रहरिष्यति प्रहृ pos=v,p=3,n=s,l=lrt