Original

तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी ।उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति ॥ १० ॥

Segmented

तम् तु तीव्र-व्रणम् दृष्ट्वा गर्दभी पुत्र-गृद्धिन् उवाच मा शुचः पुत्र चण्डालः त्वा अधितिष्ठति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
तीव्र तीव्र pos=a,comp=y
व्रणम् व्रण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
गर्दभी गर्दभी pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
पुत्र पुत्र pos=n,g=m,c=8,n=s
चण्डालः चण्डाल pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat