Original

युधिष्ठिर उवाच ।प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् ।गुणैः समुदितः सर्वैर्वयसा च समन्वितः ।तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर ॥ १ ॥

Segmented

युधिष्ठिर उवाच प्रज्ञा-श्रुत वृत्तेन शीलेन च यथा भवान् गुणैः समुदितः सर्वैः वयसा च समन्वितः तस्माद् भवन्तम् पृच्छामि धर्मम् धर्म-भृताम् वर

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रज्ञा प्रज्ञा pos=n,comp=y
श्रुत श्रुत pos=n,g=n,c=3,n=d
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
शीलेन शील pos=n,g=n,c=3,n=s
pos=i
यथा यथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
समुदितः समुदि pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
वयसा वयस् pos=n,g=n,c=3,n=s
pos=i
समन्वितः समन्वित pos=a,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s