Original

लोकानिमांस्त्रीन्यशसा वितत्य सिद्धिं प्राप्य महतीं तां दुरापाम् ।गङ्गाकृतानचिरेणैव लोकान्यथेष्टमिष्टान्विचरिष्यसि त्वम् ॥ ९९ ॥

Segmented

लोकान् इमान् त्रीन् यशसा वितत्य सिद्धिम् प्राप्य महतीम् ताम् दुरापाम् गङ्गा-कृतान् अचिरेण एव लोकान् यथेष्टम् इष्टान् विचरिष्यसि त्वम्

Analysis

Word Lemma Parse
लोकान् लोक pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
यशसा यशस् pos=n,g=n,c=3,n=s
वितत्य वितन् pos=vi
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दुरापाम् दुराप pos=a,g=f,c=2,n=s
गङ्गा गङ्गा pos=n,comp=y
कृतान् कृ pos=va,g=m,c=2,n=p,f=part
अचिरेण अचिरेण pos=i
एव एव pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
विचरिष्यसि विचर् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s