Original

तस्मादिमान्परया श्रद्धयोक्तान्गुणान्सर्वाञ्जाह्नवीजांस्तथैव ।भजेद्वाचा मनसा कर्मणा च भक्त्या युक्तः परया श्रद्दधानः ॥ ९८ ॥

Segmented

तस्माद् इमान् परया श्रद्धया उक्तान् गुणान् सर्वाञ् जाह्नवी-जाम् तथा एव भजेद् वाचा मनसा कर्मणा च भक्त्या युक्तः परया श्रद्दधानः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
परया पर pos=n,g=f,c=3,n=s
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
उक्तान् वच् pos=va,g=m,c=2,n=p,f=part
गुणान् गुण pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
जाह्नवी जाह्नवी pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
भजेद् भज् pos=v,p=3,n=s,l=vidhilin
वाचा वाच् pos=n,g=f,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
भक्त्या भक्ति pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
परया पर pos=n,g=f,c=3,n=s
श्रद्दधानः श्रद्धा pos=va,g=m,c=1,n=s,f=part