Original

मेरोः समुद्रस्य च सर्वरत्नैः संख्योपलानामुदकस्य वापि ।वक्तुं शक्यं नेह गङ्गाजलानां गुणाख्यानं परिमातुं तथैव ॥ ९७ ॥

Segmented

मेरोः समुद्रस्य च सर्व-रत्नैः सङ्ख्या-उपलानाम् उदकस्य वा अपि वक्तुम् शक्यम् न इह गङ्गा-जलानाम् गुण-आख्यानम् परिमातुम् तथा एव

Analysis

Word Lemma Parse
मेरोः मेरु pos=n,g=m,c=6,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
pos=i
सर्व सर्व pos=n,comp=y
रत्नैः रत्न pos=n,g=n,c=3,n=p
सङ्ख्या संख्या pos=n,comp=y
उपलानाम् उपल pos=n,g=m,c=6,n=p
उदकस्य उदक pos=n,g=n,c=6,n=s
वा वा pos=i
अपि अपि pos=i
वक्तुम् वच् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
pos=i
इह इह pos=i
गङ्गा गङ्गा pos=n,comp=y
जलानाम् जल pos=n,g=m,c=6,n=p
गुण गुण pos=n,comp=y
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
परिमातुम् परिमा pos=vi
तथा तथा pos=i
एव एव pos=i