Original

उदाहृतः सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्य बुद्ध्या ।शक्तिर्न मे काचिदिहास्ति वक्तुं गुणान्सर्वान्परिमातुं तथैव ॥ ९६ ॥

Segmented

उदाहृतः सर्वथा ते गुणानाम् मय-एक-देशः प्रसमीक्ष्य बुद्ध्या शक्तिः न मे काचिद् इह अस्ति वक्तुम् गुणान् सर्वान् परिमातुम् तथा एव

Analysis

Word Lemma Parse
उदाहृतः उदाहृ pos=va,g=m,c=1,n=s,f=part
सर्वथा सर्वथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
गुणानाम् गुण pos=n,g=m,c=6,n=p
मय मय pos=a,comp=y
एक एक pos=n,comp=y
देशः देश pos=n,g=m,c=1,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
वक्तुम् वच् pos=vi
गुणान् गुण pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
परिमातुम् परिमा pos=vi
तथा तथा pos=i
एव एव pos=i