Original

प्रसाद्य देवान्सविभून्समस्तान्भगीरथस्तपसोग्रेण गङ्गाम् ।गामानयत्तामभिगम्य शश्वन्पुमान्भयं नेह नामुत्र विद्यात् ॥ ९५ ॥

Segmented

प्रसाद्य देवान् स विभून् समस्तान् भगीरथः तपसा उग्रेण गङ्गाम् गाम् आनयत् ताम् अभिगम्य शश्वन् पुमान् न इह न अमुत्र नामुत्र

Analysis

Word Lemma Parse
प्रसाद्य प्रसादय् pos=vi
देवान् देव pos=n,g=m,c=2,n=p
pos=i
विभून् विभु pos=a,g=m,c=2,n=p
समस्तान् समस्त pos=a,g=m,c=2,n=p
भगीरथः भगीरथ pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
अभिगम्य अभिगम् pos=vi
शश्वन् पुंस् pos=n,g=m,c=1,n=s
पुमान् भय pos=n,g=n,c=2,n=s
pos=i
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
नामुत्र विद् pos=v,p=3,n=s,l=vidhilin