Original

उस्रां जुष्टां मिषतीं विश्वतोयामिरां वज्रीं रेवतीं भूधराणाम् ।शिष्टाश्रयाममृतां ब्रह्मकान्तां गङ्गां श्रयेदात्मवान्सिद्धिकामः ॥ ९४ ॥

Segmented

उस्राम् जुष्टाम् मिषतीम् विश्व-तोयाम् इराम् वज्रीम् रेवतीम् भूधराणाम् शिष्ट-आश्रयाम् अमृताम् ब्रह्म-कान्ताम् गङ्गाम् श्रयेद् आत्मवान् सिद्धि-कामः

Analysis

Word Lemma Parse
उस्राम् उस्रा pos=n,g=f,c=2,n=s
जुष्टाम् जुष् pos=va,g=f,c=2,n=s,f=part
मिषतीम् मिष् pos=va,g=f,c=2,n=s,f=part
विश्व विश्व pos=n,comp=y
तोयाम् तोय pos=n,g=f,c=2,n=s
इराम् इरा pos=n,g=f,c=2,n=s
वज्रीम् वज्री pos=n,g=f,c=2,n=s
रेवतीम् रेवती pos=n,g=f,c=2,n=s
भूधराणाम् भूधर pos=n,g=m,c=6,n=p
शिष्ट शास् pos=va,comp=y,f=part
आश्रयाम् आश्रय pos=n,g=f,c=2,n=s
अमृताम् अमृत pos=a,g=f,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
कान्ताम् कान्त pos=a,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
श्रयेद् श्रि pos=v,p=3,n=s,l=vidhilin
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
सिद्धि सिद्धि pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s