Original

लोकानिमान्नयति या जननीव पुत्रान्सर्वात्मना सर्वगुणोपपन्ना ।स्वस्थानमिष्टमिह ब्राह्ममभीप्समानैर्गङ्गा सदैवात्मवशैरुपास्या ॥ ९३ ॥

Segmented

लोकान् इमान् नयति या जननी इव पुत्रान् सर्व-आत्मना सर्व-गुण-उपपन्ना स्व-स्थानम् इष्टम् इह ब्राह्मम् अभीप्समानैः गङ्गा सदा एव आत्म-वशैः उपास्या

Analysis

Word Lemma Parse
लोकान् लोक pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
नयति नी pos=v,p=3,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
जननी जननी pos=n,g=f,c=1,n=s
इव इव pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपपन्ना उपपद् pos=va,g=f,c=1,n=s,f=part
स्व स्व pos=a,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
इह इह pos=i
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अभीप्समानैः अभीप्स् pos=va,g=m,c=3,n=p,f=part
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
सदा सदा pos=i
एव एव pos=i
आत्म आत्मन् pos=n,comp=y
वशैः वश pos=n,g=m,c=3,n=p
उपास्या उपास् pos=va,g=f,c=1,n=s,f=krtya