Original

ऋषिष्टुतां विष्णुपदीं पुराणीं सुपुण्यतोयां मनसापि लोके ।सर्वात्मना जाह्नवीं ये प्रपन्नास्ते ब्रह्मणः सदनं संप्रयाताः ॥ ९२ ॥

Segmented

ऋषिष्टुताम् विष्णुपदीम् पुराणीम् सु पुण्य-तोयाम् मनसा अपि लोके सर्व-आत्मना जाह्नवीम् ये प्रपन्नास् ते ब्रह्मणः सदनम् सम्प्रयाताः

Analysis

Word Lemma Parse
ऋषिष्टुताम् ऋषिष्टुत pos=a,g=f,c=2,n=s
विष्णुपदीम् विष्णुपदी pos=n,g=f,c=2,n=s
पुराणीम् पुराण pos=a,g=f,c=2,n=s
सु सु pos=i
पुण्य पुण्य pos=a,comp=y
तोयाम् तोय pos=n,g=f,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
लोके लोक pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
जाह्नवीम् जाह्नवी pos=n,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
प्रपन्नास् प्रपद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
सम्प्रयाताः सम्प्रया pos=va,g=m,c=1,n=p,f=part