Original

क्षान्त्या मह्या गोपने धारणे च दीप्त्या कृशानोस्तपनस्य चैव ।तुल्या गङ्गा संमता ब्राह्मणानां गुहस्य ब्रह्मण्यतया च नित्यम् ॥ ९१ ॥

Segmented

क्षान्त्या मह्या गोपने धारणे च दीप्त्या कृशानोः तपनस्य च एव तुल्या गङ्गा संमता ब्राह्मणानाम् गुहस्य ब्रह्मण्य-तया च नित्यम्

Analysis

Word Lemma Parse
क्षान्त्या क्षान्ति pos=n,g=f,c=3,n=s
मह्या मही pos=n,g=f,c=6,n=s
गोपने गोपन pos=n,g=n,c=7,n=s
धारणे धारण pos=n,g=n,c=7,n=s
pos=i
दीप्त्या दीप्ति pos=n,g=f,c=3,n=s
कृशानोः कृशानु pos=n,g=m,c=6,n=s
तपनस्य तपन pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
तुल्या तुल्य pos=a,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
संमता सम्मन् pos=va,g=f,c=1,n=s,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
गुहस्य गुह pos=n,g=m,c=6,n=s
ब्रह्मण्य ब्रह्मण्य pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
pos=i
नित्यम् नित्यम् pos=i