Original

योनिर्वरिष्ठा विरजा वितन्वी शुष्मा इरा वारिवहा यशोदा ।विश्वावती चाकृतिरिष्टिरिद्धा गङ्गोक्षितानां भुवनस्य पन्थाः ॥ ९० ॥

Segmented

योनिः वरिष्ठा विरजा वितन्वी शुष्मा इरा वारि-वहा यशः-दा विश्वावती च आकृतिः इष्टिः इद्धा गङ्गा उक्षितानाम् भुवनस्य पन्थाः

Analysis

Word Lemma Parse
योनिः योनि pos=n,g=f,c=1,n=s
वरिष्ठा वरिष्ठ pos=a,g=f,c=1,n=s
विरजा विरजस् pos=a,g=f,c=1,n=s
वितन्वी वितनु pos=a,g=f,c=1,n=s
शुष्मा शुष्म pos=a,g=f,c=1,n=s
इरा इरा pos=n,g=f,c=1,n=s
वारि वारि pos=n,comp=y
वहा वह pos=a,g=f,c=1,n=s
यशः यशस् pos=n,comp=y
दा pos=a,g=f,c=1,n=s
विश्वावती विश्वावती pos=n,g=f,c=1,n=s
pos=i
आकृतिः आकृति pos=n,g=f,c=1,n=s
इष्टिः इष्टि pos=n,g=f,c=1,n=s
इद्धा इन्ध् pos=va,g=f,c=1,n=s,f=part
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
उक्षितानाम् उक्ष् pos=va,g=m,c=6,n=p,f=part
भुवनस्य भुवन pos=n,g=n,c=6,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s