Original

मधुप्रवाहा घृतरागोद्धृताभिर्महोर्मिभिः शोभिता ब्राह्मणैश्च ।दिवश्च्युता शिरसात्ता भवेन गङ्गावनीध्रास्त्रिदिवस्य माला ॥ ८९ ॥

Segmented

मधु-प्रवाहा घृत-राग-उद्धृताभिः महा-ऊर्मि शोभिता ब्राह्मणैः च दिवः च्युता शिरसा आत्ता भवेन गङ्गा अवनीध्राः त्रिदिवस्य माला

Analysis

Word Lemma Parse
मधु मधु pos=n,comp=y
प्रवाहा प्रवाह pos=n,g=f,c=1,n=s
घृत घृत pos=n,comp=y
राग राग pos=n,comp=y
उद्धृताभिः उद्धृ pos=va,g=f,c=3,n=p,f=part
महा महत् pos=a,comp=y
ऊर्मि ऊर्मि pos=n,g=f,c=3,n=p
शोभिता शोभय् pos=va,g=f,c=1,n=s,f=part
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
दिवः दिव् pos=n,g=,c=5,n=s
च्युता च्यु pos=va,g=f,c=1,n=s,f=part
शिरसा शिरस् pos=n,g=n,c=3,n=s
आत्ता आदा pos=va,g=f,c=1,n=s,f=part
भवेन भव pos=n,g=m,c=3,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
अवनीध्राः अवनीध्र pos=n,g=m,c=1,n=p
त्रिदिवस्य त्रिदिव pos=n,g=n,c=6,n=s
माला माला pos=n,g=f,c=1,n=s