Original

सुतावनीध्रस्य हरस्य भार्या दिवो भुवश्चापि कक्ष्यानुरूपा ।भव्या पृथिव्या भाविनी भाति राजन्गङ्गा लोकानां पुण्यदा वै त्रयाणाम् ॥ ८८ ॥

Segmented

सुता अवनीध्रस्य हरस्य भार्या दिवो भुवः च अपि कक्ष्या अनुरूपा भव्या पृथिव्या भाविनी भाति राजन् गङ्गा लोकानाम् पुण्य-दा वै त्रयाणाम्

Analysis

Word Lemma Parse
सुता सुता pos=n,g=f,c=1,n=s
अवनीध्रस्य अवनीध्र pos=n,g=m,c=6,n=s
हरस्य हर pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
दिवो दिव् pos=n,g=,c=6,n=s
भुवः भू pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
कक्ष्या कक्ष्या pos=n,g=f,c=1,n=s
अनुरूपा अनुरूप pos=a,g=f,c=1,n=s
भव्या भव्य pos=a,g=f,c=1,n=s
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
भाविनी भाविन् pos=a,g=f,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=n,comp=y
दा pos=a,g=f,c=1,n=s
वै वै pos=i
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p