Original

इयं गङ्गेति नियतं प्रतिष्ठा गुहस्य रुक्मस्य च गर्भयोषा ।प्रातस्त्रिमार्गा घृतवहा विपाप्मा गङ्गावतीर्णा वियतो विश्वतोया ॥ ८७ ॥

Segmented

इयम् गङ्गा इति नियतम् प्रतिष्ठा गुहस्य रुक्मस्य च गर्भयोषा प्रातः त्रि-मार्गा घृत-वहा विपाप्मा गङ्गा अवतीर्णा वियतो विश्व-तोया

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
इति इति pos=i
नियतम् नियतम् pos=i
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
गुहस्य गुह pos=n,g=m,c=6,n=s
रुक्मस्य रुक्म pos=n,g=m,c=6,n=s
pos=i
गर्भयोषा गर्भयोषा pos=n,g=f,c=1,n=s
प्रातः प्रातर् pos=i
त्रि त्रि pos=n,comp=y
मार्गा मार्ग pos=n,g=f,c=1,n=s
घृत घृत pos=n,comp=y
वहा वह pos=a,g=f,c=1,n=s
विपाप्मा विपाप्मन् pos=a,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
अवतीर्णा अवतृ pos=va,g=f,c=1,n=s,f=part
वियतो वियन्त् pos=n,g=n,c=5,n=s
विश्व विश्व pos=n,comp=y
तोया तोय pos=n,g=f,c=1,n=s