Original

ख्यातिर्यस्याः खं दिवं गां च नित्यं पुरा दिशो विदिशश्चावतस्थे ।तस्या जलं सेव्य सरिद्वराया मर्त्याः सर्वे कृतकृत्या भवन्ति ॥ ८६ ॥

Segmented

ख्यातिः यस्याः खम् दिवम् गाम् च नित्यम् पुरा दिशो विदिशः च अवतस्थे तस्या जलम् सेव्य सरिद्वराया मर्त्याः सर्वे कृतकृत्या भवन्ति

Analysis

Word Lemma Parse
ख्यातिः ख्याति pos=n,g=f,c=1,n=s
यस्याः यद् pos=n,g=f,c=6,n=s
खम् pos=n,g=n,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
pos=i
नित्यम् नित्यम् pos=i
पुरा पुरा pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
विदिशः विदिश् pos=n,g=f,c=2,n=p
pos=i
अवतस्थे अवस्था pos=v,p=3,n=s,l=lit
तस्या तद् pos=n,g=f,c=6,n=s
जलम् जल pos=n,g=n,c=2,n=s
सेव्य सेव् pos=vi
सरिद्वराया सरिद्वरा pos=n,g=f,c=6,n=s
मर्त्याः मर्त्य pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कृतकृत्या कृतकृत्य pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat