Original

दक्षां पृथ्वीं बृहतीं विप्रकृष्टां शिवामृतां सुरसां सुप्रसन्नाम् ।विभावरीं सर्वभूतप्रतिष्ठां गङ्गां गता ये त्रिदिवं गतास्ते ॥ ८५ ॥

Segmented

दक्षाम् पृथ्वीम् बृहतीम् विप्रकृष्टाम् शिवाम् ऋताम् सु रसाम् सु प्रसन्नाम् विभावरीम् सर्व-भूत-प्रतिष्ठाम् गङ्गाम् गता ये त्रिदिवम् गताः ते

Analysis

Word Lemma Parse
दक्षाम् दक्ष pos=a,g=f,c=2,n=s
पृथ्वीम् पृथु pos=a,g=f,c=2,n=s
बृहतीम् बृहत् pos=a,g=f,c=2,n=s
विप्रकृष्टाम् विप्रकृष्ट pos=a,g=f,c=2,n=s
शिवाम् शिव pos=a,g=f,c=2,n=s
ऋताम् ऋत pos=a,g=f,c=2,n=s
सु सु pos=i
रसाम् रस pos=n,g=f,c=2,n=s
सु सु pos=i
प्रसन्नाम् प्रसद् pos=va,g=f,c=2,n=s,f=part
विभावरीम् विभावरी pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p