Original

यो वत्स्यति द्रक्ष्यति वापि मर्त्यस्तस्मै प्रयच्छन्ति सुखानि देवाः ।तद्भाविताः स्पर्शने दर्शने यस्तस्मै देवा गतिमिष्टां दिशन्ति ॥ ८४ ॥

Segmented

यो वत्स्यति द्रक्ष्यति वा अपि मर्त्यस् तस्मै प्रयच्छन्ति सुखानि देवाः तद्-भाविताः स्पर्शने दर्शने यस् तस्मै देवा गतिम् इष्टाम् दिशन्ति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वत्स्यति वस् pos=v,p=3,n=s,l=lrt
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
वा वा pos=i
अपि अपि pos=i
मर्त्यस् मर्त्य pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
सुखानि सुख pos=n,g=n,c=2,n=p
देवाः देव pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
भाविताः भावय् pos=va,g=m,c=1,n=p,f=part
स्पर्शने स्पर्शन pos=n,g=n,c=7,n=s
दर्शने दर्शन pos=n,g=n,c=7,n=s
यस् यद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
देवा देव pos=n,g=m,c=8,n=p
गतिम् गति pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
दिशन्ति दिश् pos=v,p=3,n=p,l=lat