Original

ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् ।त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः ॥ ८३ ॥

Segmented

ऊर्जावतीम् मधुमतीम् महा-पुण्याम् त्रि-वर्त्म-गाम् त्रिलोक-गोप्तृ ये गङ्गाम् संश्रिताः ते दिवम् गताः

Analysis

Word Lemma Parse
ऊर्जावतीम् ऊर्जावत् pos=a,g=f,c=2,n=s
मधुमतीम् मधुमत् pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
त्रि त्रि pos=n,comp=y
वर्त्म वर्त्मन् pos=n,comp=y
गाम् pos=a,g=f,c=2,n=s
त्रिलोक त्रिलोक pos=n,comp=y
गोप्तृ गोप्तृ pos=a,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part