Original

अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा यशस्विनी बृहती विश्वरूपा ।देवैः सेन्द्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकामैर्युनक्ति ॥ ८२ ॥

Segmented

अन्धाञ् जडान् द्रव्य-हातान् च गङ्गा यशस्विनी बृहती विश्व-रूपा देवैः स इन्द्रैः मुनिभिः मानवैः च निषेविता सर्व-कामैः युनक्ति

Analysis

Word Lemma Parse
अन्धाञ् अन्ध pos=a,g=m,c=2,n=p
जडान् जड pos=a,g=m,c=2,n=p
द्रव्य द्रव्य pos=n,comp=y
हातान् हा pos=va,g=m,c=2,n=p,f=part
pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
बृहती बृहत् pos=a,g=f,c=1,n=s
विश्व विश्व pos=n,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
मुनिभिः मुनि pos=n,g=m,c=3,n=p
मानवैः मानव pos=n,g=m,c=3,n=p
pos=i
निषेविता निषेव् pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
युनक्ति युज् pos=v,p=3,n=s,l=lat