Original

पयस्विनीं घृतिनीमत्युदारां समृद्धिनीं वेगिनीं दुर्विगाह्याम् ।गङ्गां गत्वा यैः शरीरं विसृष्टं गता धीरास्ते विबुधैः समत्वम् ॥ ८१ ॥

Segmented

पयस्विनीम् घृतिनीम् अति उदाराम् समृद्धिनीम् वेगिनीम् दुर्विगाह्याम् गङ्गाम् गत्वा यैः शरीरम् विसृष्टम् गता धीराः ते विबुधैः सम-त्वम्

Analysis

Word Lemma Parse
पयस्विनीम् पयस्विन् pos=a,g=f,c=2,n=s
घृतिनीम् घृतिन् pos=a,g=f,c=2,n=s
अति अति pos=i
उदाराम् उदार pos=a,g=f,c=2,n=s
समृद्धिनीम् समृद्धिन् pos=a,g=f,c=2,n=s
वेगिनीम् वेगिन् pos=a,g=f,c=2,n=s
दुर्विगाह्याम् दुर्विगाह्य pos=a,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
यैः यद् pos=n,g=m,c=3,n=p
शरीरम् शरीर pos=n,g=n,c=1,n=s
विसृष्टम् विसृज् pos=va,g=n,c=1,n=s,f=part
गता गम् pos=va,g=m,c=1,n=p,f=part
धीराः धीर pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विबुधैः विबुध pos=n,g=m,c=3,n=p
सम सम pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s