Original

वाय्वीरिताभिः सुमहास्वनाभिर्द्रुताभिरत्यर्थसमुच्छ्रिताभिः ।गङ्गोर्मिभिर्भानुमतीभिरिद्धः सहस्ररश्मिप्रतिमो विभाति ॥ ८० ॥

Segmented

वायु-ईरिताभिः सु महा-स्वनाभिः द्रुताभिः अत्यर्थ-समुच्छ्रिताभिः गङ्गा-ऊर्मि भानुमतीभिः इद्धः सहस्ररश्मि-प्रतिमः विभाति

Analysis

Word Lemma Parse
वायु वायु pos=n,comp=y
ईरिताभिः ईरय् pos=va,g=f,c=3,n=p,f=part
सु सु pos=i
महा महत् pos=a,comp=y
स्वनाभिः स्वन pos=n,g=f,c=3,n=p
द्रुताभिः द्रु pos=va,g=f,c=3,n=p,f=part
अत्यर्थ अत्यर्थ pos=a,comp=y
समुच्छ्रिताभिः समुच्छ्रि pos=va,g=f,c=3,n=p,f=part
गङ्गा गङ्गा pos=n,comp=y
ऊर्मि ऊर्मि pos=n,g=f,c=3,n=p
भानुमतीभिः भानुमत् pos=a,g=f,c=3,n=p
इद्धः इन्ध् pos=va,g=m,c=1,n=s,f=part
सहस्ररश्मि सहस्ररश्मि pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
विभाति विभा pos=v,p=3,n=s,l=lat