Original

नितंभूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः ।जामदग्न्यस्तथा रामः काम्यश्चेत्येवमादयः ।समागता महात्मानो भीष्मं द्रष्टुं महर्षयः ॥ ८ ॥

Segmented

नितंभूः भुवनो धौम्यः शतानन्दो ऽकृतव्रणः जामदग्न्यः तथा रामः काम्यः च इति एवमादयः समागता महात्मानो भीष्मम् द्रष्टुम् महा-ऋषयः

Analysis

Word Lemma Parse
नितंभूः नितम्भू pos=n,g=m,c=1,n=s
भुवनो भुवन pos=n,g=m,c=1,n=s
धौम्यः धौम्य pos=n,g=m,c=1,n=s
शतानन्दो शतानन्द pos=n,g=m,c=1,n=s
ऽकृतव्रणः अकृतव्रण pos=n,g=m,c=1,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
रामः राम pos=n,g=m,c=1,n=s
काम्यः काम्य pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
एवमादयः एवमादि pos=a,g=m,c=1,n=p
समागता समागम् pos=va,g=m,c=1,n=p,f=part
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p