Original

त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः ।यत्पुत्रान्सगरस्यैषा भस्माख्याननयद्दिवम् ॥ ७९ ॥

Segmented

त्रिषु लोकेषु पुण्य-त्वात् गङ्गायाः प्रथितम् यशः यत् पुत्रान् सगरस्य एषा भस्म-आख्या अनयद् दिवम्

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
पुण्य पुण्य pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
यशः यशस् pos=n,g=n,c=1,n=s
यत् यत् pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
सगरस्य सगर pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
भस्म भस्मन् pos=n,comp=y
आख्या आख्या pos=n,g=m,c=2,n=p
अनयद् नी pos=v,p=3,n=s,l=lan
दिवम् दिव् pos=n,g=,c=2,n=s