Original

भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि ।गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ॥ ७८ ॥

Segmented

भूः स्थैः ख-स्थैः दिविष्ठैः च भूतैः उच्चावचैः अपि गङ्गा विगाह्या सततम् एतत् कार्यतमम् सताम्

Analysis

Word Lemma Parse
भूः भू pos=n,g=f,c=1,n=s
स्थैः स्थ pos=a,g=m,c=3,n=p
pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
दिविष्ठैः दिविष्ठ pos=a,g=m,c=3,n=p
pos=i
भूतैः भूत pos=n,g=m,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=m,c=3,n=p
अपि अपि pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
विगाह्या विगाह् pos=va,g=f,c=1,n=s,f=krtya
सततम् सततम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कार्यतमम् कार्यतम pos=a,g=n,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p