Original

तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः ।गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् ॥ ७७ ॥

Segmented

तद्-भावः तद्-गत-मनाः तद्-निष्ठः तद्-परायणः गङ्गाम् यो ऽनुगतो भक्त्या स तस्याः प्रिय-ताम् व्रजेत्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
भावः भाव pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
गत गम् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
निष्ठः निष्ठा pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽनुगतो अनुगम् pos=va,g=m,c=1,n=s,f=part
भक्त्या भक्ति pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
प्रिय प्रिय pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin