Original

पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति ।गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति ॥ ७६ ॥

Segmented

पूर्णम् इन्दुम् यथा दृष्ट्वा नृणाम् दृष्टिः प्रसीदति गङ्गाम् त्रिपथगाम् दृष्ट्वा तथा दृष्टिः प्रसीदति

Analysis

Word Lemma Parse
पूर्णम् पृ pos=va,g=m,c=2,n=s,f=part
इन्दुम् इन्दु pos=n,g=m,c=2,n=s
यथा यथा pos=i
दृष्ट्वा दृश् pos=vi
नृणाम् नृ pos=n,g=,c=6,n=p
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
त्रिपथगाम् त्रिपथगा pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तथा तथा pos=i
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat