Original

नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः ।तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् ॥ ७५ ॥

Segmented

न आरण्यैः न इष्ट-विषयैः न सुतैः न धन-आगमैः तथा प्रसादो भवति गङ्गाम् वीक्ष्य यथा नृणाम्

Analysis

Word Lemma Parse
pos=i
आरण्यैः आरण्य pos=a,g=m,c=3,n=p
pos=i
इष्ट इष् pos=va,comp=y,f=part
विषयैः विषय pos=n,g=m,c=3,n=p
pos=i
सुतैः सुत pos=n,g=m,c=3,n=p
pos=i
धन धन pos=n,comp=y
आगमैः आगम pos=n,g=m,c=3,n=p
तथा तथा pos=i
प्रसादो प्रसाद pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
यथा यथा pos=i
नृणाम् नृ pos=n,g=,c=6,n=p