Original

मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा ।न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम् ॥ ७४ ॥

Segmented

मात्रा पित्रा सुतैः दारैः वियुक्तस्य धनेन वा न भवेत् हि तथा दुःखम् यथा गङ्गा-वियोग-जम्

Analysis

Word Lemma Parse
मात्रा मातृ pos=n,g=f,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
सुतैः सुत pos=n,g=m,c=3,n=p
दारैः दार pos=n,g=m,c=3,n=p
वियुक्तस्य वियुज् pos=va,g=m,c=6,n=s,f=part
धनेन धन pos=n,g=n,c=3,n=s
वा वा pos=i
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
तथा तथा pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
यथा यथा pos=i
गङ्गा गङ्गा pos=n,comp=y
वियोग वियोग pos=n,comp=y
जम् pos=a,g=n,c=1,n=s