Original

दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः ।देवेशश्च यथा नॄणां गङ्गेह सरितां तथा ॥ ७३ ॥

Segmented

दिवि ज्योतिः यथा आदित्यः पितॄणाम् च एव चन्द्रमाः देव-ईशः च यथा नॄणाम् गङ्गा इह सरिताम् तथा

Analysis

Word Lemma Parse
दिवि दिव् pos=n,g=,c=7,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
यथा यथा pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
नॄणाम् नृ pos=n,g=,c=6,n=p
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
इह इह pos=i
सरिताम् सरित् pos=n,g=f,c=6,n=p
तथा तथा pos=i