Original

अलंकृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः ।यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत् ॥ ७२ ॥

Segmented

अलंकृताः त्रयः लोकाः पथिभिः विमलैः त्रिभिः यः तु तस्या जलम् सेवेत् कृतकृत्यः पुमान् भवेत्

Analysis

Word Lemma Parse
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
पथिभिः पथिन् pos=n,g=,c=3,n=p
विमलैः विमल pos=a,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
तस्या तद् pos=n,g=f,c=6,n=s
जलम् जल pos=n,g=n,c=2,n=s
सेवेत् सेव् pos=v,p=3,n=s,l=vidhilin
कृतकृत्यः कृतकृत्य pos=a,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin