Original

गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः ।दधार शिरसा देवीं तामेव दिवि सेवते ॥ ७१ ॥

Segmented

गगनाद् याम् महा-पुण्याम् पतन्तीम् वै महेश्वरः दधार शिरसा देवीम् ताम् एव दिवि सेवते

Analysis

Word Lemma Parse
गगनाद् गगन pos=n,g=n,c=5,n=s
याम् यद् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
पतन्तीम् पत् pos=va,g=f,c=2,n=s,f=part
वै वै pos=i
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s
दधार धृ pos=v,p=3,n=s,l=lit
शिरसा शिरस् pos=n,g=n,c=3,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
दिवि दिव् pos=n,g=,c=7,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat