Original

न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः ।आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह ॥ ७० ॥

Segmented

न भयेभ्यो भयम् तस्य न पापेभ्यो न राजतः देहपतनाद् गङ्गाम् उपास्ते यः पुमान् इह

Analysis

Word Lemma Parse
pos=i
भयेभ्यो भय pos=n,g=n,c=5,n=p
भयम् भय pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
पापेभ्यो पाप pos=n,g=n,c=5,n=p
pos=i
राजतः राजन् pos=n,g=m,c=5,n=s
देहपतनाद् देहपतन pos=n,g=n,c=5,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
उपास्ते उपास् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
इह इह pos=i