Original

स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः ।नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः ॥ ७ ॥

Segmented

स्थूलाक्षः शकलाक्षः च कण्वो मेधातिथिः कृशः नारदः पर्वतः च एव सुधन्वा अथ एकतः द्वितः

Analysis

Word Lemma Parse
स्थूलाक्षः स्थूलाक्ष pos=n,g=m,c=1,n=s
शकलाक्षः शकलाक्ष pos=n,g=m,c=1,n=s
pos=i
कण्वो कण्व pos=n,g=m,c=1,n=s
मेधातिथिः मेधातिथि pos=n,g=m,c=1,n=s
कृशः कृश pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
अथ अथ pos=i
एकतः एकत pos=n,g=m,c=1,n=s
द्वितः द्वित pos=n,g=m,c=1,n=s